5 SIMPLE STATEMENTS ABOUT BHAIRAV KAVACH EXPLAINED

5 Simple Statements About bhairav kavach Explained

5 Simple Statements About bhairav kavach Explained

Blog Article



श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु । प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

ॐ बटुकायेति कीलकं ममाभीष्टसिध्यर्थे जपे विनियोगः ।



उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं

पातु शाकिनिका पुत्रः सैन्यं read more वै कालभैरवः । 

पातु मां बटुको देवो भैरवः सर्वकर्मसु ।



महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

मन्त्रेण रक्षते योगी कवचं रक्षकं यतः ।



ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा

Report this page